Declension table of ?vaṅghitavyā

Deva

FeminineSingularDualPlural
Nominativevaṅghitavyā vaṅghitavye vaṅghitavyāḥ
Vocativevaṅghitavye vaṅghitavye vaṅghitavyāḥ
Accusativevaṅghitavyām vaṅghitavye vaṅghitavyāḥ
Instrumentalvaṅghitavyayā vaṅghitavyābhyām vaṅghitavyābhiḥ
Dativevaṅghitavyāyai vaṅghitavyābhyām vaṅghitavyābhyaḥ
Ablativevaṅghitavyāyāḥ vaṅghitavyābhyām vaṅghitavyābhyaḥ
Genitivevaṅghitavyāyāḥ vaṅghitavyayoḥ vaṅghitavyānām
Locativevaṅghitavyāyām vaṅghitavyayoḥ vaṅghitavyāsu

Adverb -vaṅghitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria