Declension table of ?vaṅghya

Deva

MasculineSingularDualPlural
Nominativevaṅghyaḥ vaṅghyau vaṅghyāḥ
Vocativevaṅghya vaṅghyau vaṅghyāḥ
Accusativevaṅghyam vaṅghyau vaṅghyān
Instrumentalvaṅghyena vaṅghyābhyām vaṅghyaiḥ vaṅghyebhiḥ
Dativevaṅghyāya vaṅghyābhyām vaṅghyebhyaḥ
Ablativevaṅghyāt vaṅghyābhyām vaṅghyebhyaḥ
Genitivevaṅghyasya vaṅghyayoḥ vaṅghyānām
Locativevaṅghye vaṅghyayoḥ vaṅghyeṣu

Compound vaṅghya -

Adverb -vaṅghyam -vaṅghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria