Declension table of ?vaṅghitā

Deva

FeminineSingularDualPlural
Nominativevaṅghitā vaṅghite vaṅghitāḥ
Vocativevaṅghite vaṅghite vaṅghitāḥ
Accusativevaṅghitām vaṅghite vaṅghitāḥ
Instrumentalvaṅghitayā vaṅghitābhyām vaṅghitābhiḥ
Dativevaṅghitāyai vaṅghitābhyām vaṅghitābhyaḥ
Ablativevaṅghitāyāḥ vaṅghitābhyām vaṅghitābhyaḥ
Genitivevaṅghitāyāḥ vaṅghitayoḥ vaṅghitānām
Locativevaṅghitāyām vaṅghitayoḥ vaṅghitāsu

Adverb -vaṅghitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria