Declension table of ?vaṅghyamāna

Deva

MasculineSingularDualPlural
Nominativevaṅghyamānaḥ vaṅghyamānau vaṅghyamānāḥ
Vocativevaṅghyamāna vaṅghyamānau vaṅghyamānāḥ
Accusativevaṅghyamānam vaṅghyamānau vaṅghyamānān
Instrumentalvaṅghyamānena vaṅghyamānābhyām vaṅghyamānaiḥ vaṅghyamānebhiḥ
Dativevaṅghyamānāya vaṅghyamānābhyām vaṅghyamānebhyaḥ
Ablativevaṅghyamānāt vaṅghyamānābhyām vaṅghyamānebhyaḥ
Genitivevaṅghyamānasya vaṅghyamānayoḥ vaṅghyamānānām
Locativevaṅghyamāne vaṅghyamānayoḥ vaṅghyamāneṣu

Compound vaṅghyamāna -

Adverb -vaṅghyamānam -vaṅghyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria