Declension table of ?vavaṅghvas

Deva

NeuterSingularDualPlural
Nominativevavaṅghvat vavaṅghuṣī vavaṅghvāṃsi
Vocativevavaṅghvat vavaṅghuṣī vavaṅghvāṃsi
Accusativevavaṅghvat vavaṅghuṣī vavaṅghvāṃsi
Instrumentalvavaṅghuṣā vavaṅghvadbhyām vavaṅghvadbhiḥ
Dativevavaṅghuṣe vavaṅghvadbhyām vavaṅghvadbhyaḥ
Ablativevavaṅghuṣaḥ vavaṅghvadbhyām vavaṅghvadbhyaḥ
Genitivevavaṅghuṣaḥ vavaṅghuṣoḥ vavaṅghuṣām
Locativevavaṅghuṣi vavaṅghuṣoḥ vavaṅghvatsu

Compound vavaṅghvat -

Adverb -vavaṅghvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria