Declension table of ?vaṅghat

Deva

NeuterSingularDualPlural
Nominativevaṅghat vaṅghantī vaṅghatī vaṅghanti
Vocativevaṅghat vaṅghantī vaṅghatī vaṅghanti
Accusativevaṅghat vaṅghantī vaṅghatī vaṅghanti
Instrumentalvaṅghatā vaṅghadbhyām vaṅghadbhiḥ
Dativevaṅghate vaṅghadbhyām vaṅghadbhyaḥ
Ablativevaṅghataḥ vaṅghadbhyām vaṅghadbhyaḥ
Genitivevaṅghataḥ vaṅghatoḥ vaṅghatām
Locativevaṅghati vaṅghatoḥ vaṅghatsu

Adverb -vaṅghatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria