Declension table of ?vaṅghiṣyantī

Deva

FeminineSingularDualPlural
Nominativevaṅghiṣyantī vaṅghiṣyantyau vaṅghiṣyantyaḥ
Vocativevaṅghiṣyanti vaṅghiṣyantyau vaṅghiṣyantyaḥ
Accusativevaṅghiṣyantīm vaṅghiṣyantyau vaṅghiṣyantīḥ
Instrumentalvaṅghiṣyantyā vaṅghiṣyantībhyām vaṅghiṣyantībhiḥ
Dativevaṅghiṣyantyai vaṅghiṣyantībhyām vaṅghiṣyantībhyaḥ
Ablativevaṅghiṣyantyāḥ vaṅghiṣyantībhyām vaṅghiṣyantībhyaḥ
Genitivevaṅghiṣyantyāḥ vaṅghiṣyantyoḥ vaṅghiṣyantīnām
Locativevaṅghiṣyantyām vaṅghiṣyantyoḥ vaṅghiṣyantīṣu

Compound vaṅghiṣyanti - vaṅghiṣyantī -

Adverb -vaṅghiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria