Declension table of ?vaṅghat

Deva

MasculineSingularDualPlural
Nominativevaṅghan vaṅghantau vaṅghantaḥ
Vocativevaṅghan vaṅghantau vaṅghantaḥ
Accusativevaṅghantam vaṅghantau vaṅghataḥ
Instrumentalvaṅghatā vaṅghadbhyām vaṅghadbhiḥ
Dativevaṅghate vaṅghadbhyām vaṅghadbhyaḥ
Ablativevaṅghataḥ vaṅghadbhyām vaṅghadbhyaḥ
Genitivevaṅghataḥ vaṅghatoḥ vaṅghatām
Locativevaṅghati vaṅghatoḥ vaṅghatsu

Compound vaṅghat -

Adverb -vaṅghantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria