Declension table of ?vavaṅghānā

Deva

FeminineSingularDualPlural
Nominativevavaṅghānā vavaṅghāne vavaṅghānāḥ
Vocativevavaṅghāne vavaṅghāne vavaṅghānāḥ
Accusativevavaṅghānām vavaṅghāne vavaṅghānāḥ
Instrumentalvavaṅghānayā vavaṅghānābhyām vavaṅghānābhiḥ
Dativevavaṅghānāyai vavaṅghānābhyām vavaṅghānābhyaḥ
Ablativevavaṅghānāyāḥ vavaṅghānābhyām vavaṅghānābhyaḥ
Genitivevavaṅghānāyāḥ vavaṅghānayoḥ vavaṅghānānām
Locativevavaṅghānāyām vavaṅghānayoḥ vavaṅghānāsu

Adverb -vavaṅghānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria