Declension table of ?vaṅghamānā

Deva

FeminineSingularDualPlural
Nominativevaṅghamānā vaṅghamāne vaṅghamānāḥ
Vocativevaṅghamāne vaṅghamāne vaṅghamānāḥ
Accusativevaṅghamānām vaṅghamāne vaṅghamānāḥ
Instrumentalvaṅghamānayā vaṅghamānābhyām vaṅghamānābhiḥ
Dativevaṅghamānāyai vaṅghamānābhyām vaṅghamānābhyaḥ
Ablativevaṅghamānāyāḥ vaṅghamānābhyām vaṅghamānābhyaḥ
Genitivevaṅghamānāyāḥ vaṅghamānayoḥ vaṅghamānānām
Locativevaṅghamānāyām vaṅghamānayoḥ vaṅghamānāsu

Adverb -vaṅghamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria