Declension table of ?vaṅghiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevaṅghiṣyamāṇā vaṅghiṣyamāṇe vaṅghiṣyamāṇāḥ
Vocativevaṅghiṣyamāṇe vaṅghiṣyamāṇe vaṅghiṣyamāṇāḥ
Accusativevaṅghiṣyamāṇām vaṅghiṣyamāṇe vaṅghiṣyamāṇāḥ
Instrumentalvaṅghiṣyamāṇayā vaṅghiṣyamāṇābhyām vaṅghiṣyamāṇābhiḥ
Dativevaṅghiṣyamāṇāyai vaṅghiṣyamāṇābhyām vaṅghiṣyamāṇābhyaḥ
Ablativevaṅghiṣyamāṇāyāḥ vaṅghiṣyamāṇābhyām vaṅghiṣyamāṇābhyaḥ
Genitivevaṅghiṣyamāṇāyāḥ vaṅghiṣyamāṇayoḥ vaṅghiṣyamāṇānām
Locativevaṅghiṣyamāṇāyām vaṅghiṣyamāṇayoḥ vaṅghiṣyamāṇāsu

Adverb -vaṅghiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria