Declension table of ?vaṅghamāna

Deva

NeuterSingularDualPlural
Nominativevaṅghamānam vaṅghamāne vaṅghamānāni
Vocativevaṅghamāna vaṅghamāne vaṅghamānāni
Accusativevaṅghamānam vaṅghamāne vaṅghamānāni
Instrumentalvaṅghamānena vaṅghamānābhyām vaṅghamānaiḥ
Dativevaṅghamānāya vaṅghamānābhyām vaṅghamānebhyaḥ
Ablativevaṅghamānāt vaṅghamānābhyām vaṅghamānebhyaḥ
Genitivevaṅghamānasya vaṅghamānayoḥ vaṅghamānānām
Locativevaṅghamāne vaṅghamānayoḥ vaṅghamāneṣu

Compound vaṅghamāna -

Adverb -vaṅghamānam -vaṅghamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria