Declension table of ?vaṅghanīya

Deva

MasculineSingularDualPlural
Nominativevaṅghanīyaḥ vaṅghanīyau vaṅghanīyāḥ
Vocativevaṅghanīya vaṅghanīyau vaṅghanīyāḥ
Accusativevaṅghanīyam vaṅghanīyau vaṅghanīyān
Instrumentalvaṅghanīyena vaṅghanīyābhyām vaṅghanīyaiḥ vaṅghanīyebhiḥ
Dativevaṅghanīyāya vaṅghanīyābhyām vaṅghanīyebhyaḥ
Ablativevaṅghanīyāt vaṅghanīyābhyām vaṅghanīyebhyaḥ
Genitivevaṅghanīyasya vaṅghanīyayoḥ vaṅghanīyānām
Locativevaṅghanīye vaṅghanīyayoḥ vaṅghanīyeṣu

Compound vaṅghanīya -

Adverb -vaṅghanīyam -vaṅghanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria