Declension table of ?vaṅghiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevaṅghiṣyamāṇaḥ vaṅghiṣyamāṇau vaṅghiṣyamāṇāḥ
Vocativevaṅghiṣyamāṇa vaṅghiṣyamāṇau vaṅghiṣyamāṇāḥ
Accusativevaṅghiṣyamāṇam vaṅghiṣyamāṇau vaṅghiṣyamāṇān
Instrumentalvaṅghiṣyamāṇena vaṅghiṣyamāṇābhyām vaṅghiṣyamāṇaiḥ vaṅghiṣyamāṇebhiḥ
Dativevaṅghiṣyamāṇāya vaṅghiṣyamāṇābhyām vaṅghiṣyamāṇebhyaḥ
Ablativevaṅghiṣyamāṇāt vaṅghiṣyamāṇābhyām vaṅghiṣyamāṇebhyaḥ
Genitivevaṅghiṣyamāṇasya vaṅghiṣyamāṇayoḥ vaṅghiṣyamāṇānām
Locativevaṅghiṣyamāṇe vaṅghiṣyamāṇayoḥ vaṅghiṣyamāṇeṣu

Compound vaṅghiṣyamāṇa -

Adverb -vaṅghiṣyamāṇam -vaṅghiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria