Declension table of ?vaṅghantī

Deva

FeminineSingularDualPlural
Nominativevaṅghantī vaṅghantyau vaṅghantyaḥ
Vocativevaṅghanti vaṅghantyau vaṅghantyaḥ
Accusativevaṅghantīm vaṅghantyau vaṅghantīḥ
Instrumentalvaṅghantyā vaṅghantībhyām vaṅghantībhiḥ
Dativevaṅghantyai vaṅghantībhyām vaṅghantībhyaḥ
Ablativevaṅghantyāḥ vaṅghantībhyām vaṅghantībhyaḥ
Genitivevaṅghantyāḥ vaṅghantyoḥ vaṅghantīnām
Locativevaṅghantyām vaṅghantyoḥ vaṅghantīṣu

Compound vaṅghanti - vaṅghantī -

Adverb -vaṅghanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria