Declension table of ?vaṅghitavya

Deva

NeuterSingularDualPlural
Nominativevaṅghitavyam vaṅghitavye vaṅghitavyāni
Vocativevaṅghitavya vaṅghitavye vaṅghitavyāni
Accusativevaṅghitavyam vaṅghitavye vaṅghitavyāni
Instrumentalvaṅghitavyena vaṅghitavyābhyām vaṅghitavyaiḥ
Dativevaṅghitavyāya vaṅghitavyābhyām vaṅghitavyebhyaḥ
Ablativevaṅghitavyāt vaṅghitavyābhyām vaṅghitavyebhyaḥ
Genitivevaṅghitavyasya vaṅghitavyayoḥ vaṅghitavyānām
Locativevaṅghitavye vaṅghitavyayoḥ vaṅghitavyeṣu

Compound vaṅghitavya -

Adverb -vaṅghitavyam -vaṅghitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria