Declension table of ?vaṅghyamānā

Deva

FeminineSingularDualPlural
Nominativevaṅghyamānā vaṅghyamāne vaṅghyamānāḥ
Vocativevaṅghyamāne vaṅghyamāne vaṅghyamānāḥ
Accusativevaṅghyamānām vaṅghyamāne vaṅghyamānāḥ
Instrumentalvaṅghyamānayā vaṅghyamānābhyām vaṅghyamānābhiḥ
Dativevaṅghyamānāyai vaṅghyamānābhyām vaṅghyamānābhyaḥ
Ablativevaṅghyamānāyāḥ vaṅghyamānābhyām vaṅghyamānābhyaḥ
Genitivevaṅghyamānāyāḥ vaṅghyamānayoḥ vaṅghyamānānām
Locativevaṅghyamānāyām vaṅghyamānayoḥ vaṅghyamānāsu

Adverb -vaṅghyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria