Declension table of ?vaṅghitavat

Deva

MasculineSingularDualPlural
Nominativevaṅghitavān vaṅghitavantau vaṅghitavantaḥ
Vocativevaṅghitavan vaṅghitavantau vaṅghitavantaḥ
Accusativevaṅghitavantam vaṅghitavantau vaṅghitavataḥ
Instrumentalvaṅghitavatā vaṅghitavadbhyām vaṅghitavadbhiḥ
Dativevaṅghitavate vaṅghitavadbhyām vaṅghitavadbhyaḥ
Ablativevaṅghitavataḥ vaṅghitavadbhyām vaṅghitavadbhyaḥ
Genitivevaṅghitavataḥ vaṅghitavatoḥ vaṅghitavatām
Locativevaṅghitavati vaṅghitavatoḥ vaṅghitavatsu

Compound vaṅghitavat -

Adverb -vaṅghitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria