Declension table of ?vavaṅghvas

Deva

MasculineSingularDualPlural
Nominativevavaṅghvān vavaṅghvāṃsau vavaṅghvāṃsaḥ
Vocativevavaṅghvan vavaṅghvāṃsau vavaṅghvāṃsaḥ
Accusativevavaṅghvāṃsam vavaṅghvāṃsau vavaṅghuṣaḥ
Instrumentalvavaṅghuṣā vavaṅghvadbhyām vavaṅghvadbhiḥ
Dativevavaṅghuṣe vavaṅghvadbhyām vavaṅghvadbhyaḥ
Ablativevavaṅghuṣaḥ vavaṅghvadbhyām vavaṅghvadbhyaḥ
Genitivevavaṅghuṣaḥ vavaṅghuṣoḥ vavaṅghuṣām
Locativevavaṅghuṣi vavaṅghuṣoḥ vavaṅghvatsu

Compound vavaṅghvat -

Adverb -vavaṅghvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria