Declension table of ?vavaṅghāna

Deva

NeuterSingularDualPlural
Nominativevavaṅghānam vavaṅghāne vavaṅghānāni
Vocativevavaṅghāna vavaṅghāne vavaṅghānāni
Accusativevavaṅghānam vavaṅghāne vavaṅghānāni
Instrumentalvavaṅghānena vavaṅghānābhyām vavaṅghānaiḥ
Dativevavaṅghānāya vavaṅghānābhyām vavaṅghānebhyaḥ
Ablativevavaṅghānāt vavaṅghānābhyām vavaṅghānebhyaḥ
Genitivevavaṅghānasya vavaṅghānayoḥ vavaṅghānānām
Locativevavaṅghāne vavaṅghānayoḥ vavaṅghāneṣu

Compound vavaṅghāna -

Adverb -vavaṅghānam -vavaṅghānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria