Declension table of ?vaṅghyamāna

Deva

NeuterSingularDualPlural
Nominativevaṅghyamānam vaṅghyamāne vaṅghyamānāni
Vocativevaṅghyamāna vaṅghyamāne vaṅghyamānāni
Accusativevaṅghyamānam vaṅghyamāne vaṅghyamānāni
Instrumentalvaṅghyamānena vaṅghyamānābhyām vaṅghyamānaiḥ
Dativevaṅghyamānāya vaṅghyamānābhyām vaṅghyamānebhyaḥ
Ablativevaṅghyamānāt vaṅghyamānābhyām vaṅghyamānebhyaḥ
Genitivevaṅghyamānasya vaṅghyamānayoḥ vaṅghyamānānām
Locativevaṅghyamāne vaṅghyamānayoḥ vaṅghyamāneṣu

Compound vaṅghyamāna -

Adverb -vaṅghyamānam -vaṅghyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria