Declension table of ?vaṅghita

Deva

NeuterSingularDualPlural
Nominativevaṅghitam vaṅghite vaṅghitāni
Vocativevaṅghita vaṅghite vaṅghitāni
Accusativevaṅghitam vaṅghite vaṅghitāni
Instrumentalvaṅghitena vaṅghitābhyām vaṅghitaiḥ
Dativevaṅghitāya vaṅghitābhyām vaṅghitebhyaḥ
Ablativevaṅghitāt vaṅghitābhyām vaṅghitebhyaḥ
Genitivevaṅghitasya vaṅghitayoḥ vaṅghitānām
Locativevaṅghite vaṅghitayoḥ vaṅghiteṣu

Compound vaṅghita -

Adverb -vaṅghitam -vaṅghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria