Declension table of ?vaṅghamāna

Deva

MasculineSingularDualPlural
Nominativevaṅghamānaḥ vaṅghamānau vaṅghamānāḥ
Vocativevaṅghamāna vaṅghamānau vaṅghamānāḥ
Accusativevaṅghamānam vaṅghamānau vaṅghamānān
Instrumentalvaṅghamānena vaṅghamānābhyām vaṅghamānaiḥ vaṅghamānebhiḥ
Dativevaṅghamānāya vaṅghamānābhyām vaṅghamānebhyaḥ
Ablativevaṅghamānāt vaṅghamānābhyām vaṅghamānebhyaḥ
Genitivevaṅghamānasya vaṅghamānayoḥ vaṅghamānānām
Locativevaṅghamāne vaṅghamānayoḥ vaṅghamāneṣu

Compound vaṅghamāna -

Adverb -vaṅghamānam -vaṅghamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria