Declension table of ?vaṅghiṣyat

Deva

MasculineSingularDualPlural
Nominativevaṅghiṣyan vaṅghiṣyantau vaṅghiṣyantaḥ
Vocativevaṅghiṣyan vaṅghiṣyantau vaṅghiṣyantaḥ
Accusativevaṅghiṣyantam vaṅghiṣyantau vaṅghiṣyataḥ
Instrumentalvaṅghiṣyatā vaṅghiṣyadbhyām vaṅghiṣyadbhiḥ
Dativevaṅghiṣyate vaṅghiṣyadbhyām vaṅghiṣyadbhyaḥ
Ablativevaṅghiṣyataḥ vaṅghiṣyadbhyām vaṅghiṣyadbhyaḥ
Genitivevaṅghiṣyataḥ vaṅghiṣyatoḥ vaṅghiṣyatām
Locativevaṅghiṣyati vaṅghiṣyatoḥ vaṅghiṣyatsu

Compound vaṅghiṣyat -

Adverb -vaṅghiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria