Conjugation tables of vāh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvāhāmi vāhāvaḥ vāhāmaḥ
Secondvāhasi vāhathaḥ vāhatha
Thirdvāhati vāhataḥ vāhanti


MiddleSingularDualPlural
Firstvāhe vāhāvahe vāhāmahe
Secondvāhase vāhethe vāhadhve
Thirdvāhate vāhete vāhante


PassiveSingularDualPlural
Firstvāhye vāhyāvahe vāhyāmahe
Secondvāhyase vāhyethe vāhyadhve
Thirdvāhyate vāhyete vāhyante


Imperfect

ActiveSingularDualPlural
Firstavāham avāhāva avāhāma
Secondavāhaḥ avāhatam avāhata
Thirdavāhat avāhatām avāhan


MiddleSingularDualPlural
Firstavāhe avāhāvahi avāhāmahi
Secondavāhathāḥ avāhethām avāhadhvam
Thirdavāhata avāhetām avāhanta


PassiveSingularDualPlural
Firstavāhye avāhyāvahi avāhyāmahi
Secondavāhyathāḥ avāhyethām avāhyadhvam
Thirdavāhyata avāhyetām avāhyanta


Optative

ActiveSingularDualPlural
Firstvāheyam vāheva vāhema
Secondvāheḥ vāhetam vāheta
Thirdvāhet vāhetām vāheyuḥ


MiddleSingularDualPlural
Firstvāheya vāhevahi vāhemahi
Secondvāhethāḥ vāheyāthām vāhedhvam
Thirdvāheta vāheyātām vāheran


PassiveSingularDualPlural
Firstvāhyeya vāhyevahi vāhyemahi
Secondvāhyethāḥ vāhyeyāthām vāhyedhvam
Thirdvāhyeta vāhyeyātām vāhyeran


Imperative

ActiveSingularDualPlural
Firstvāhāni vāhāva vāhāma
Secondvāha vāhatam vāhata
Thirdvāhatu vāhatām vāhantu


MiddleSingularDualPlural
Firstvāhai vāhāvahai vāhāmahai
Secondvāhasva vāhethām vāhadhvam
Thirdvāhatām vāhetām vāhantām


PassiveSingularDualPlural
Firstvāhyai vāhyāvahai vāhyāmahai
Secondvāhyasva vāhyethām vāhyadhvam
Thirdvāhyatām vāhyetām vāhyantām


Future

ActiveSingularDualPlural
Firstvāhiṣyāmi vāhiṣyāvaḥ vāhiṣyāmaḥ
Secondvāhiṣyasi vāhiṣyathaḥ vāhiṣyatha
Thirdvāhiṣyati vāhiṣyataḥ vāhiṣyanti


MiddleSingularDualPlural
Firstvāhiṣye vāhiṣyāvahe vāhiṣyāmahe
Secondvāhiṣyase vāhiṣyethe vāhiṣyadhve
Thirdvāhiṣyate vāhiṣyete vāhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvāhitāsmi vāhitāsvaḥ vāhitāsmaḥ
Secondvāhitāsi vāhitāsthaḥ vāhitāstha
Thirdvāhitā vāhitārau vāhitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavāha vavāhiva vavāhima
Secondvavāhitha vavāhathuḥ vavāha
Thirdvavāha vavāhatuḥ vavāhuḥ


MiddleSingularDualPlural
Firstvavāhe vavāhivahe vavāhimahe
Secondvavāhiṣe vavāhāthe vavāhidhve
Thirdvavāhe vavāhāte vavāhire


Benedictive

ActiveSingularDualPlural
Firstvāhyāsam vāhyāsva vāhyāsma
Secondvāhyāḥ vāhyāstam vāhyāsta
Thirdvāhyāt vāhyāstām vāhyāsuḥ

Participles

Past Passive Participle
vāḍha m. n. vāḍhā f.

Past Active Participle
vāḍhavat m. n. vāḍhavatī f.

Present Active Participle
vāhat m. n. vāhantī f.

Present Middle Participle
vāhamāna m. n. vāhamānā f.

Present Passive Participle
vāhyamāna m. n. vāhyamānā f.

Future Active Participle
vāhiṣyat m. n. vāhiṣyantī f.

Future Middle Participle
vāhiṣyamāṇa m. n. vāhiṣyamāṇā f.

Future Passive Participle
vāhitavya m. n. vāhitavyā f.

Future Passive Participle
vāhya m. n. vāhyā f.

Future Passive Participle
vāhanīya m. n. vāhanīyā f.

Perfect Active Participle
vavāhvas m. n. vavāhuṣī f.

Perfect Middle Participle
vavāhāna m. n. vavāhānā f.

Indeclinable forms

Infinitive
vāhitum

Absolutive
vāḍhvā

Absolutive
-vāhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria