Declension table of ?vāhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevāhiṣyamāṇaḥ vāhiṣyamāṇau vāhiṣyamāṇāḥ
Vocativevāhiṣyamāṇa vāhiṣyamāṇau vāhiṣyamāṇāḥ
Accusativevāhiṣyamāṇam vāhiṣyamāṇau vāhiṣyamāṇān
Instrumentalvāhiṣyamāṇena vāhiṣyamāṇābhyām vāhiṣyamāṇaiḥ vāhiṣyamāṇebhiḥ
Dativevāhiṣyamāṇāya vāhiṣyamāṇābhyām vāhiṣyamāṇebhyaḥ
Ablativevāhiṣyamāṇāt vāhiṣyamāṇābhyām vāhiṣyamāṇebhyaḥ
Genitivevāhiṣyamāṇasya vāhiṣyamāṇayoḥ vāhiṣyamāṇānām
Locativevāhiṣyamāṇe vāhiṣyamāṇayoḥ vāhiṣyamāṇeṣu

Compound vāhiṣyamāṇa -

Adverb -vāhiṣyamāṇam -vāhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria