Declension table of ?vāhamāna

Deva

MasculineSingularDualPlural
Nominativevāhamānaḥ vāhamānau vāhamānāḥ
Vocativevāhamāna vāhamānau vāhamānāḥ
Accusativevāhamānam vāhamānau vāhamānān
Instrumentalvāhamānena vāhamānābhyām vāhamānaiḥ vāhamānebhiḥ
Dativevāhamānāya vāhamānābhyām vāhamānebhyaḥ
Ablativevāhamānāt vāhamānābhyām vāhamānebhyaḥ
Genitivevāhamānasya vāhamānayoḥ vāhamānānām
Locativevāhamāne vāhamānayoḥ vāhamāneṣu

Compound vāhamāna -

Adverb -vāhamānam -vāhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria