Declension table of ?vāhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevāhiṣyamāṇam vāhiṣyamāṇe vāhiṣyamāṇāni
Vocativevāhiṣyamāṇa vāhiṣyamāṇe vāhiṣyamāṇāni
Accusativevāhiṣyamāṇam vāhiṣyamāṇe vāhiṣyamāṇāni
Instrumentalvāhiṣyamāṇena vāhiṣyamāṇābhyām vāhiṣyamāṇaiḥ
Dativevāhiṣyamāṇāya vāhiṣyamāṇābhyām vāhiṣyamāṇebhyaḥ
Ablativevāhiṣyamāṇāt vāhiṣyamāṇābhyām vāhiṣyamāṇebhyaḥ
Genitivevāhiṣyamāṇasya vāhiṣyamāṇayoḥ vāhiṣyamāṇānām
Locativevāhiṣyamāṇe vāhiṣyamāṇayoḥ vāhiṣyamāṇeṣu

Compound vāhiṣyamāṇa -

Adverb -vāhiṣyamāṇam -vāhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria