Declension table of ?vāhiṣyat

Deva

NeuterSingularDualPlural
Nominativevāhiṣyat vāhiṣyantī vāhiṣyatī vāhiṣyanti
Vocativevāhiṣyat vāhiṣyantī vāhiṣyatī vāhiṣyanti
Accusativevāhiṣyat vāhiṣyantī vāhiṣyatī vāhiṣyanti
Instrumentalvāhiṣyatā vāhiṣyadbhyām vāhiṣyadbhiḥ
Dativevāhiṣyate vāhiṣyadbhyām vāhiṣyadbhyaḥ
Ablativevāhiṣyataḥ vāhiṣyadbhyām vāhiṣyadbhyaḥ
Genitivevāhiṣyataḥ vāhiṣyatoḥ vāhiṣyatām
Locativevāhiṣyati vāhiṣyatoḥ vāhiṣyatsu

Adverb -vāhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria