Declension table of ?vavāhāna

Deva

NeuterSingularDualPlural
Nominativevavāhānam vavāhāne vavāhānāni
Vocativevavāhāna vavāhāne vavāhānāni
Accusativevavāhānam vavāhāne vavāhānāni
Instrumentalvavāhānena vavāhānābhyām vavāhānaiḥ
Dativevavāhānāya vavāhānābhyām vavāhānebhyaḥ
Ablativevavāhānāt vavāhānābhyām vavāhānebhyaḥ
Genitivevavāhānasya vavāhānayoḥ vavāhānānām
Locativevavāhāne vavāhānayoḥ vavāhāneṣu

Compound vavāhāna -

Adverb -vavāhānam -vavāhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria