Declension table of ?vavāhāna

Deva

MasculineSingularDualPlural
Nominativevavāhānaḥ vavāhānau vavāhānāḥ
Vocativevavāhāna vavāhānau vavāhānāḥ
Accusativevavāhānam vavāhānau vavāhānān
Instrumentalvavāhānena vavāhānābhyām vavāhānaiḥ vavāhānebhiḥ
Dativevavāhānāya vavāhānābhyām vavāhānebhyaḥ
Ablativevavāhānāt vavāhānābhyām vavāhānebhyaḥ
Genitivevavāhānasya vavāhānayoḥ vavāhānānām
Locativevavāhāne vavāhānayoḥ vavāhāneṣu

Compound vavāhāna -

Adverb -vavāhānam -vavāhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria