Declension table of ?vāhyamānā

Deva

FeminineSingularDualPlural
Nominativevāhyamānā vāhyamāne vāhyamānāḥ
Vocativevāhyamāne vāhyamāne vāhyamānāḥ
Accusativevāhyamānām vāhyamāne vāhyamānāḥ
Instrumentalvāhyamānayā vāhyamānābhyām vāhyamānābhiḥ
Dativevāhyamānāyai vāhyamānābhyām vāhyamānābhyaḥ
Ablativevāhyamānāyāḥ vāhyamānābhyām vāhyamānābhyaḥ
Genitivevāhyamānāyāḥ vāhyamānayoḥ vāhyamānānām
Locativevāhyamānāyām vāhyamānayoḥ vāhyamānāsu

Adverb -vāhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria