Declension table of ?vāhiṣyantī

Deva

FeminineSingularDualPlural
Nominativevāhiṣyantī vāhiṣyantyau vāhiṣyantyaḥ
Vocativevāhiṣyanti vāhiṣyantyau vāhiṣyantyaḥ
Accusativevāhiṣyantīm vāhiṣyantyau vāhiṣyantīḥ
Instrumentalvāhiṣyantyā vāhiṣyantībhyām vāhiṣyantībhiḥ
Dativevāhiṣyantyai vāhiṣyantībhyām vāhiṣyantībhyaḥ
Ablativevāhiṣyantyāḥ vāhiṣyantībhyām vāhiṣyantībhyaḥ
Genitivevāhiṣyantyāḥ vāhiṣyantyoḥ vāhiṣyantīnām
Locativevāhiṣyantyām vāhiṣyantyoḥ vāhiṣyantīṣu

Compound vāhiṣyanti - vāhiṣyantī -

Adverb -vāhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria