Declension table of ?vavāhvas

Deva

MasculineSingularDualPlural
Nominativevavāhvān vavāhvāṃsau vavāhvāṃsaḥ
Vocativevavāhvan vavāhvāṃsau vavāhvāṃsaḥ
Accusativevavāhvāṃsam vavāhvāṃsau vavāhuṣaḥ
Instrumentalvavāhuṣā vavāhvadbhyām vavāhvadbhiḥ
Dativevavāhuṣe vavāhvadbhyām vavāhvadbhyaḥ
Ablativevavāhuṣaḥ vavāhvadbhyām vavāhvadbhyaḥ
Genitivevavāhuṣaḥ vavāhuṣoḥ vavāhuṣām
Locativevavāhuṣi vavāhuṣoḥ vavāhvatsu

Compound vavāhvat -

Adverb -vavāhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria