Declension table of ?vāḍha

Deva

MasculineSingularDualPlural
Nominativevāḍhaḥ vāḍhau vāḍhāḥ
Vocativevāḍha vāḍhau vāḍhāḥ
Accusativevāḍham vāḍhau vāḍhān
Instrumentalvāḍhena vāḍhābhyām vāḍhaiḥ vāḍhebhiḥ
Dativevāḍhāya vāḍhābhyām vāḍhebhyaḥ
Ablativevāḍhāt vāḍhābhyām vāḍhebhyaḥ
Genitivevāḍhasya vāḍhayoḥ vāḍhānām
Locativevāḍhe vāḍhayoḥ vāḍheṣu

Compound vāḍha -

Adverb -vāḍham -vāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria