Declension table of ?vāḍhavatī

Deva

FeminineSingularDualPlural
Nominativevāḍhavatī vāḍhavatyau vāḍhavatyaḥ
Vocativevāḍhavati vāḍhavatyau vāḍhavatyaḥ
Accusativevāḍhavatīm vāḍhavatyau vāḍhavatīḥ
Instrumentalvāḍhavatyā vāḍhavatībhyām vāḍhavatībhiḥ
Dativevāḍhavatyai vāḍhavatībhyām vāḍhavatībhyaḥ
Ablativevāḍhavatyāḥ vāḍhavatībhyām vāḍhavatībhyaḥ
Genitivevāḍhavatyāḥ vāḍhavatyoḥ vāḍhavatīnām
Locativevāḍhavatyām vāḍhavatyoḥ vāḍhavatīṣu

Compound vāḍhavati - vāḍhavatī -

Adverb -vāḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria