Declension table of ?vāhatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāhat | vāhantī vāhatī | vāhanti |
Vocative | vāhat | vāhantī vāhatī | vāhanti |
Accusative | vāhat | vāhantī vāhatī | vāhanti |
Instrumental | vāhatā | vāhadbhyām | vāhadbhiḥ |
Dative | vāhate | vāhadbhyām | vāhadbhyaḥ |
Ablative | vāhataḥ | vāhadbhyām | vāhadbhyaḥ |
Genitive | vāhataḥ | vāhatoḥ | vāhatām |
Locative | vāhati | vāhatoḥ | vāhatsu |