Declension table of ?vāhitavya

Deva

NeuterSingularDualPlural
Nominativevāhitavyam vāhitavye vāhitavyāni
Vocativevāhitavya vāhitavye vāhitavyāni
Accusativevāhitavyam vāhitavye vāhitavyāni
Instrumentalvāhitavyena vāhitavyābhyām vāhitavyaiḥ
Dativevāhitavyāya vāhitavyābhyām vāhitavyebhyaḥ
Ablativevāhitavyāt vāhitavyābhyām vāhitavyebhyaḥ
Genitivevāhitavyasya vāhitavyayoḥ vāhitavyānām
Locativevāhitavye vāhitavyayoḥ vāhitavyeṣu

Compound vāhitavya -

Adverb -vāhitavyam -vāhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria