Declension table of ?vāhitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāhitavyam | vāhitavye | vāhitavyāni |
Vocative | vāhitavya | vāhitavye | vāhitavyāni |
Accusative | vāhitavyam | vāhitavye | vāhitavyāni |
Instrumental | vāhitavyena | vāhitavyābhyām | vāhitavyaiḥ |
Dative | vāhitavyāya | vāhitavyābhyām | vāhitavyebhyaḥ |
Ablative | vāhitavyāt | vāhitavyābhyām | vāhitavyebhyaḥ |
Genitive | vāhitavyasya | vāhitavyayoḥ | vāhitavyānām |
Locative | vāhitavye | vāhitavyayoḥ | vāhitavyeṣu |