Declension table of ?vāhitavyā

Deva

FeminineSingularDualPlural
Nominativevāhitavyā vāhitavye vāhitavyāḥ
Vocativevāhitavye vāhitavye vāhitavyāḥ
Accusativevāhitavyām vāhitavye vāhitavyāḥ
Instrumentalvāhitavyayā vāhitavyābhyām vāhitavyābhiḥ
Dativevāhitavyāyai vāhitavyābhyām vāhitavyābhyaḥ
Ablativevāhitavyāyāḥ vāhitavyābhyām vāhitavyābhyaḥ
Genitivevāhitavyāyāḥ vāhitavyayoḥ vāhitavyānām
Locativevāhitavyāyām vāhitavyayoḥ vāhitavyāsu

Adverb -vāhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria