Declension table of ?vāhantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāhantī | vāhantyau | vāhantyaḥ |
Vocative | vāhanti | vāhantyau | vāhantyaḥ |
Accusative | vāhantīm | vāhantyau | vāhantīḥ |
Instrumental | vāhantyā | vāhantībhyām | vāhantībhiḥ |
Dative | vāhantyai | vāhantībhyām | vāhantībhyaḥ |
Ablative | vāhantyāḥ | vāhantībhyām | vāhantībhyaḥ |
Genitive | vāhantyāḥ | vāhantyoḥ | vāhantīnām |
Locative | vāhantyām | vāhantyoḥ | vāhantīṣu |