Declension table of ?vāhantī

Deva

FeminineSingularDualPlural
Nominativevāhantī vāhantyau vāhantyaḥ
Vocativevāhanti vāhantyau vāhantyaḥ
Accusativevāhantīm vāhantyau vāhantīḥ
Instrumentalvāhantyā vāhantībhyām vāhantībhiḥ
Dativevāhantyai vāhantībhyām vāhantībhyaḥ
Ablativevāhantyāḥ vāhantībhyām vāhantībhyaḥ
Genitivevāhantyāḥ vāhantyoḥ vāhantīnām
Locativevāhantyām vāhantyoḥ vāhantīṣu

Compound vāhanti - vāhantī -

Adverb -vāhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria