तिङन्तावली वाह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवाहति वाहतः वाहन्ति
मध्यमवाहसि वाहथः वाहथ
उत्तमवाहामि वाहावः वाहामः


आत्मनेपदेएकद्विबहु
प्रथमवाहते वाहेते वाहन्ते
मध्यमवाहसे वाहेथे वाहध्वे
उत्तमवाहे वाहावहे वाहामहे


कर्मणिएकद्विबहु
प्रथमवाह्यते वाह्येते वाह्यन्ते
मध्यमवाह्यसे वाह्येथे वाह्यध्वे
उत्तमवाह्ये वाह्यावहे वाह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवाहत् अवाहताम् अवाहन्
मध्यमअवाहः अवाहतम् अवाहत
उत्तमअवाहम् अवाहाव अवाहाम


आत्मनेपदेएकद्विबहु
प्रथमअवाहत अवाहेताम् अवाहन्त
मध्यमअवाहथाः अवाहेथाम् अवाहध्वम्
उत्तमअवाहे अवाहावहि अवाहामहि


कर्मणिएकद्विबहु
प्रथमअवाह्यत अवाह्येताम् अवाह्यन्त
मध्यमअवाह्यथाः अवाह्येथाम् अवाह्यध्वम्
उत्तमअवाह्ये अवाह्यावहि अवाह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवाहेत् वाहेताम् वाहेयुः
मध्यमवाहेः वाहेतम् वाहेत
उत्तमवाहेयम् वाहेव वाहेम


आत्मनेपदेएकद्विबहु
प्रथमवाहेत वाहेयाताम् वाहेरन्
मध्यमवाहेथाः वाहेयाथाम् वाहेध्वम्
उत्तमवाहेय वाहेवहि वाहेमहि


कर्मणिएकद्विबहु
प्रथमवाह्येत वाह्येयाताम् वाह्येरन्
मध्यमवाह्येथाः वाह्येयाथाम् वाह्येध्वम्
उत्तमवाह्येय वाह्येवहि वाह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवाहतु वाहताम् वाहन्तु
मध्यमवाह वाहतम् वाहत
उत्तमवाहानि वाहाव वाहाम


आत्मनेपदेएकद्विबहु
प्रथमवाहताम् वाहेताम् वाहन्ताम्
मध्यमवाहस्व वाहेथाम् वाहध्वम्
उत्तमवाहै वाहावहै वाहामहै


कर्मणिएकद्विबहु
प्रथमवाह्यताम् वाह्येताम् वाह्यन्ताम्
मध्यमवाह्यस्व वाह्येथाम् वाह्यध्वम्
उत्तमवाह्यै वाह्यावहै वाह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवाहिष्यति वाहिष्यतः वाहिष्यन्ति
मध्यमवाहिष्यसि वाहिष्यथः वाहिष्यथ
उत्तमवाहिष्यामि वाहिष्यावः वाहिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवाहिष्यते वाहिष्येते वाहिष्यन्ते
मध्यमवाहिष्यसे वाहिष्येथे वाहिष्यध्वे
उत्तमवाहिष्ये वाहिष्यावहे वाहिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवाहिता वाहितारौ वाहितारः
मध्यमवाहितासि वाहितास्थः वाहितास्थ
उत्तमवाहितास्मि वाहितास्वः वाहितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववाह ववाहतुः ववाहुः
मध्यमववाहिथ ववाहथुः ववाह
उत्तमववाह ववाहिव ववाहिम


आत्मनेपदेएकद्विबहु
प्रथमववाहे ववाहाते ववाहिरे
मध्यमववाहिषे ववाहाथे ववाहिध्वे
उत्तमववाहे ववाहिवहे ववाहिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवाह्यात् वाह्यास्ताम् वाह्यासुः
मध्यमवाह्याः वाह्यास्तम् वाह्यास्त
उत्तमवाह्यासम् वाह्यास्व वाह्यास्म

कृदन्त

क्त
वाढ m. n. वाढा f.

क्तवतु
वाढवत् m. n. वाढवती f.

शतृ
वाहत् m. n. वाहन्ती f.

शानच्
वाहमान m. n. वाहमाना f.

शानच् कर्मणि
वाह्यमान m. n. वाह्यमाना f.

लुडादेश पर
वाहिष्यत् m. n. वाहिष्यन्ती f.

लुडादेश आत्म
वाहिष्यमाण m. n. वाहिष्यमाणा f.

तव्य
वाहितव्य m. n. वाहितव्या f.

यत्
वाह्य m. n. वाह्या f.

अनीयर्
वाहनीय m. n. वाहनीया f.

लिडादेश पर
ववाह्वस् m. n. ववाहुषी f.

लिडादेश आत्म
ववाहान m. n. ववाहाना f.

अव्यय

तुमुन्
वाहितुम्

क्त्वा
वाढ्वा

ल्यप्
॰वाह्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria