Declension table of ?vāḍhā

Deva

FeminineSingularDualPlural
Nominativevāḍhā vāḍhe vāḍhāḥ
Vocativevāḍhe vāḍhe vāḍhāḥ
Accusativevāḍhām vāḍhe vāḍhāḥ
Instrumentalvāḍhayā vāḍhābhyām vāḍhābhiḥ
Dativevāḍhāyai vāḍhābhyām vāḍhābhyaḥ
Ablativevāḍhāyāḥ vāḍhābhyām vāḍhābhyaḥ
Genitivevāḍhāyāḥ vāḍhayoḥ vāḍhānām
Locativevāḍhāyām vāḍhayoḥ vāḍhāsu

Adverb -vāḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria