Declension table of ?vāhamānā

Deva

FeminineSingularDualPlural
Nominativevāhamānā vāhamāne vāhamānāḥ
Vocativevāhamāne vāhamāne vāhamānāḥ
Accusativevāhamānām vāhamāne vāhamānāḥ
Instrumentalvāhamānayā vāhamānābhyām vāhamānābhiḥ
Dativevāhamānāyai vāhamānābhyām vāhamānābhyaḥ
Ablativevāhamānāyāḥ vāhamānābhyām vāhamānābhyaḥ
Genitivevāhamānāyāḥ vāhamānayoḥ vāhamānānām
Locativevāhamānāyām vāhamānayoḥ vāhamānāsu

Adverb -vāhamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria