Declension table of ?vāḍha

Deva

NeuterSingularDualPlural
Nominativevāḍham vāḍhe vāḍhāni
Vocativevāḍha vāḍhe vāḍhāni
Accusativevāḍham vāḍhe vāḍhāni
Instrumentalvāḍhena vāḍhābhyām vāḍhaiḥ
Dativevāḍhāya vāḍhābhyām vāḍhebhyaḥ
Ablativevāḍhāt vāḍhābhyām vāḍhebhyaḥ
Genitivevāḍhasya vāḍhayoḥ vāḍhānām
Locativevāḍhe vāḍhayoḥ vāḍheṣu

Compound vāḍha -

Adverb -vāḍham -vāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria