Declension table of ?vavāhvas

Deva

NeuterSingularDualPlural
Nominativevavāhvat vavāhuṣī vavāhvāṃsi
Vocativevavāhvat vavāhuṣī vavāhvāṃsi
Accusativevavāhvat vavāhuṣī vavāhvāṃsi
Instrumentalvavāhuṣā vavāhvadbhyām vavāhvadbhiḥ
Dativevavāhuṣe vavāhvadbhyām vavāhvadbhyaḥ
Ablativevavāhuṣaḥ vavāhvadbhyām vavāhvadbhyaḥ
Genitivevavāhuṣaḥ vavāhuṣoḥ vavāhuṣām
Locativevavāhuṣi vavāhuṣoḥ vavāhvatsu

Compound vavāhvat -

Adverb -vavāhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria