Declension table of ?vāhamāna

Deva

NeuterSingularDualPlural
Nominativevāhamānam vāhamāne vāhamānāni
Vocativevāhamāna vāhamāne vāhamānāni
Accusativevāhamānam vāhamāne vāhamānāni
Instrumentalvāhamānena vāhamānābhyām vāhamānaiḥ
Dativevāhamānāya vāhamānābhyām vāhamānebhyaḥ
Ablativevāhamānāt vāhamānābhyām vāhamānebhyaḥ
Genitivevāhamānasya vāhamānayoḥ vāhamānānām
Locativevāhamāne vāhamānayoḥ vāhamāneṣu

Compound vāhamāna -

Adverb -vāhamānam -vāhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria