Declension table of ?vāhanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāhanīyā | vāhanīye | vāhanīyāḥ |
Vocative | vāhanīye | vāhanīye | vāhanīyāḥ |
Accusative | vāhanīyām | vāhanīye | vāhanīyāḥ |
Instrumental | vāhanīyayā | vāhanīyābhyām | vāhanīyābhiḥ |
Dative | vāhanīyāyai | vāhanīyābhyām | vāhanīyābhyaḥ |
Ablative | vāhanīyāyāḥ | vāhanīyābhyām | vāhanīyābhyaḥ |
Genitive | vāhanīyāyāḥ | vāhanīyayoḥ | vāhanīyānām |
Locative | vāhanīyāyām | vāhanīyayoḥ | vāhanīyāsu |