Declension table of ?vāhitavya

Deva

MasculineSingularDualPlural
Nominativevāhitavyaḥ vāhitavyau vāhitavyāḥ
Vocativevāhitavya vāhitavyau vāhitavyāḥ
Accusativevāhitavyam vāhitavyau vāhitavyān
Instrumentalvāhitavyena vāhitavyābhyām vāhitavyaiḥ vāhitavyebhiḥ
Dativevāhitavyāya vāhitavyābhyām vāhitavyebhyaḥ
Ablativevāhitavyāt vāhitavyābhyām vāhitavyebhyaḥ
Genitivevāhitavyasya vāhitavyayoḥ vāhitavyānām
Locativevāhitavye vāhitavyayoḥ vāhitavyeṣu

Compound vāhitavya -

Adverb -vāhitavyam -vāhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria