Declension table of ?vāhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevāhiṣyamāṇā vāhiṣyamāṇe vāhiṣyamāṇāḥ
Vocativevāhiṣyamāṇe vāhiṣyamāṇe vāhiṣyamāṇāḥ
Accusativevāhiṣyamāṇām vāhiṣyamāṇe vāhiṣyamāṇāḥ
Instrumentalvāhiṣyamāṇayā vāhiṣyamāṇābhyām vāhiṣyamāṇābhiḥ
Dativevāhiṣyamāṇāyai vāhiṣyamāṇābhyām vāhiṣyamāṇābhyaḥ
Ablativevāhiṣyamāṇāyāḥ vāhiṣyamāṇābhyām vāhiṣyamāṇābhyaḥ
Genitivevāhiṣyamāṇāyāḥ vāhiṣyamāṇayoḥ vāhiṣyamāṇānām
Locativevāhiṣyamāṇāyām vāhiṣyamāṇayoḥ vāhiṣyamāṇāsu

Adverb -vāhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria