Conjugation tables of ?vṛkṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvṛkṣāmi vṛkṣāvaḥ vṛkṣāmaḥ
Secondvṛkṣasi vṛkṣathaḥ vṛkṣatha
Thirdvṛkṣati vṛkṣataḥ vṛkṣanti


MiddleSingularDualPlural
Firstvṛkṣe vṛkṣāvahe vṛkṣāmahe
Secondvṛkṣase vṛkṣethe vṛkṣadhve
Thirdvṛkṣate vṛkṣete vṛkṣante


PassiveSingularDualPlural
Firstvṛkṣye vṛkṣyāvahe vṛkṣyāmahe
Secondvṛkṣyase vṛkṣyethe vṛkṣyadhve
Thirdvṛkṣyate vṛkṣyete vṛkṣyante


Imperfect

ActiveSingularDualPlural
Firstavṛkṣam avṛkṣāva avṛkṣāma
Secondavṛkṣaḥ avṛkṣatam avṛkṣata
Thirdavṛkṣat avṛkṣatām avṛkṣan


MiddleSingularDualPlural
Firstavṛkṣe avṛkṣāvahi avṛkṣāmahi
Secondavṛkṣathāḥ avṛkṣethām avṛkṣadhvam
Thirdavṛkṣata avṛkṣetām avṛkṣanta


PassiveSingularDualPlural
Firstavṛkṣye avṛkṣyāvahi avṛkṣyāmahi
Secondavṛkṣyathāḥ avṛkṣyethām avṛkṣyadhvam
Thirdavṛkṣyata avṛkṣyetām avṛkṣyanta


Optative

ActiveSingularDualPlural
Firstvṛkṣeyam vṛkṣeva vṛkṣema
Secondvṛkṣeḥ vṛkṣetam vṛkṣeta
Thirdvṛkṣet vṛkṣetām vṛkṣeyuḥ


MiddleSingularDualPlural
Firstvṛkṣeya vṛkṣevahi vṛkṣemahi
Secondvṛkṣethāḥ vṛkṣeyāthām vṛkṣedhvam
Thirdvṛkṣeta vṛkṣeyātām vṛkṣeran


PassiveSingularDualPlural
Firstvṛkṣyeya vṛkṣyevahi vṛkṣyemahi
Secondvṛkṣyethāḥ vṛkṣyeyāthām vṛkṣyedhvam
Thirdvṛkṣyeta vṛkṣyeyātām vṛkṣyeran


Imperative

ActiveSingularDualPlural
Firstvṛkṣāṇi vṛkṣāva vṛkṣāma
Secondvṛkṣa vṛkṣatam vṛkṣata
Thirdvṛkṣatu vṛkṣatām vṛkṣantu


MiddleSingularDualPlural
Firstvṛkṣai vṛkṣāvahai vṛkṣāmahai
Secondvṛkṣasva vṛkṣethām vṛkṣadhvam
Thirdvṛkṣatām vṛkṣetām vṛkṣantām


PassiveSingularDualPlural
Firstvṛkṣyai vṛkṣyāvahai vṛkṣyāmahai
Secondvṛkṣyasva vṛkṣyethām vṛkṣyadhvam
Thirdvṛkṣyatām vṛkṣyetām vṛkṣyantām


Future

ActiveSingularDualPlural
Firstvṛkṣiṣyāmi vṛkṣiṣyāvaḥ vṛkṣiṣyāmaḥ
Secondvṛkṣiṣyasi vṛkṣiṣyathaḥ vṛkṣiṣyatha
Thirdvṛkṣiṣyati vṛkṣiṣyataḥ vṛkṣiṣyanti


MiddleSingularDualPlural
Firstvṛkṣiṣye vṛkṣiṣyāvahe vṛkṣiṣyāmahe
Secondvṛkṣiṣyase vṛkṣiṣyethe vṛkṣiṣyadhve
Thirdvṛkṣiṣyate vṛkṣiṣyete vṛkṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvṛkṣitāsmi vṛkṣitāsvaḥ vṛkṣitāsmaḥ
Secondvṛkṣitāsi vṛkṣitāsthaḥ vṛkṣitāstha
Thirdvṛkṣitā vṛkṣitārau vṛkṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavṛkṣa vavṛkṣiva vavṛkṣima
Secondvavṛkṣitha vavṛkṣathuḥ vavṛkṣa
Thirdvavṛkṣa vavṛkṣatuḥ vavṛkṣuḥ


MiddleSingularDualPlural
Firstvavṛkṣe vavṛkṣivahe vavṛkṣimahe
Secondvavṛkṣiṣe vavṛkṣāthe vavṛkṣidhve
Thirdvavṛkṣe vavṛkṣāte vavṛkṣire


Benedictive

ActiveSingularDualPlural
Firstvṛkṣyāsam vṛkṣyāsva vṛkṣyāsma
Secondvṛkṣyāḥ vṛkṣyāstam vṛkṣyāsta
Thirdvṛkṣyāt vṛkṣyāstām vṛkṣyāsuḥ

Participles

Past Passive Participle
vṛkṣita m. n. vṛkṣitā f.

Past Active Participle
vṛkṣitavat m. n. vṛkṣitavatī f.

Present Active Participle
vṛkṣat m. n. vṛkṣantī f.

Present Middle Participle
vṛkṣamāṇa m. n. vṛkṣamāṇā f.

Present Passive Participle
vṛkṣyamāṇa m. n. vṛkṣyamāṇā f.

Future Active Participle
vṛkṣiṣyat m. n. vṛkṣiṣyantī f.

Future Middle Participle
vṛkṣiṣyamāṇa m. n. vṛkṣiṣyamāṇā f.

Future Passive Participle
vṛkṣitavya m. n. vṛkṣitavyā f.

Future Passive Participle
vṛkṣya m. n. vṛkṣyā f.

Future Passive Participle
vṛkṣaṇīya m. n. vṛkṣaṇīyā f.

Perfect Active Participle
vavṛkṣvas m. n. vavṛkṣuṣī f.

Perfect Middle Participle
vavṛkṣāṇa m. n. vavṛkṣāṇā f.

Indeclinable forms

Infinitive
vṛkṣitum

Absolutive
vṛkṣitvā

Absolutive
-vṛkṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria